Original

ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः ।संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते ॥ ६ ॥

Segmented

ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः संविभक्ताः च तुष्टाः च गुरु-वत् तेषु वर्तते

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
परिसान्त्विताः परिसान्त्वय् pos=va,g=m,c=1,n=p,f=part
संविभक्ताः संविभज् pos=va,g=m,c=1,n=p,f=part
pos=i
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
pos=i
गुरु गुरु pos=n,comp=y
वत् वत् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat