Original

ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम् ।सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः ॥ ५ ॥

Segmented

ब्राह्मम् दैवम् आसुरम् च स प्रयोग-चिकित्सितम् सर्व-अस्त्रानाम् प्रयोगम् च ते ऽभिजानन्ति कृत्स्नशः

Analysis

Word Lemma Parse
ब्राह्मम् ब्राह्म pos=a,g=m,c=2,n=s
दैवम् दैव pos=a,g=m,c=2,n=s
आसुरम् आसुर pos=a,g=m,c=2,n=s
pos=i
pos=i
प्रयोग प्रयोग pos=n,comp=y
चिकित्सितम् चिकित्सित pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
अस्त्रानाम् अस्त्र pos=n,g=n,c=6,n=p
प्रयोगम् प्रयोग pos=n,g=m,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
कृत्स्नशः कृत्स्नशस् pos=i