Original

इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः ।अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः ॥ ४५ ॥

Segmented

इति उक्त्वा फल्गुनम् शक्रो जगाम अदर्शनम् ततः अर्जुनो अपि अथ तत्र एव तस्थौ योग-समन्वितः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
ततः ततस् pos=i
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
अपि अपि pos=i
अथ अथ pos=i
तत्र तत्र pos=i
एव एव pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
योग योग pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s