Original

क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः ।दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ॥ ४४ ॥

Segmented

क्रियताम् दर्शने यत्नो देवस्य परमेष्ठिनः दर्शनात् तस्य कौन्तेय संसिद्धः स्वर्गम् एष्यसि

Analysis

Word Lemma Parse
क्रियताम् कृ pos=v,p=3,n=s,l=lot
दर्शने दर्शन pos=n,g=n,c=7,n=s
यत्नो यत्न pos=n,g=m,c=1,n=s
देवस्य देव pos=n,g=m,c=6,n=s
परमेष्ठिनः परमेष्ठिन् pos=n,g=m,c=6,n=s
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
संसिद्धः संसिध् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
एष्यसि pos=v,p=2,n=s,l=lrt