Original

यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् ।तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः ॥ ४३ ॥

Segmented

यदा द्रक्ष्यसि भूतेशम् त्र्यक्षम् शूल-धरम् शिवम् तदा दातास्मि ते तात दिव्यानि अस्त्राणि सर्वशः

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
भूतेशम् भूतेश pos=n,g=m,c=2,n=s
त्र्यक्षम् त्र्यक्ष pos=n,g=m,c=2,n=s
शूल शूल pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
शिवम् शिव pos=n,g=m,c=2,n=s
तदा तदा pos=i
दातास्मि दा pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i