Original

एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् ।सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ॥ ४२ ॥

Segmented

एवम् उक्तः प्रत्युवाच वृत्रहा पाण्डु-नन्दनम् सान्त्वयन् श्लक्ष्णया वाचा सर्व-लोक-नमस्कृतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part