Original

न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ।भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च ।अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ॥ ४१ ॥

Segmented

न च सर्व-अमर-ऐश्वर्यम् कामये त्रिदशाधिप भ्रातॄंस् तान् विपिने त्यक्त्वा वैरम् अ प्रतियात्य च अकीर्तिम् सर्व-लोकेषु गच्छेयम् शाश्वतीः समाः

Analysis

Word Lemma Parse
pos=i
pos=i
सर्व सर्व pos=n,comp=y
अमर अमर pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
त्रिदशाधिप त्रिदशाधिप pos=n,g=m,c=8,n=s
भ्रातॄंस् भ्रातृ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
विपिने विपिन pos=n,g=n,c=7,n=s
त्यक्त्वा त्यज् pos=vi
वैरम् वैर pos=n,g=n,c=2,n=s
pos=i
प्रतियात्य प्रतियातय् pos=vi
pos=i
अकीर्तिम् अकीर्ति pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p