Original

एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः ।न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् ॥ ४० ॥

Segmented

एवम् उक्तः प्रत्युवाच सहस्राक्षम् धनंजयः न लोकान् न पुनः कामान् न देव-त्वम् कुतः सुखम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
पुनः पुनर् pos=i
कामान् काम pos=n,g=m,c=2,n=p
pos=i
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=2,n=s