Original

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत ।धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥ ४ ॥

Segmented

भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत धनुर्वेदः चतुष्पाद एतेषु अद्य प्रतिष्ठितः

Analysis

Word Lemma Parse
भीष्मे भीष्म pos=n,g=m,c=7,n=s
द्रोणे द्रोण pos=n,g=m,c=7,n=s
कृपे कृप pos=n,g=m,c=7,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
द्रोणपुत्रे द्रोणपुत्र pos=n,g=m,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
धनुर्वेदः धनुर्वेद pos=n,g=m,c=1,n=s
चतुष्पाद चतुष्पाद pos=a,g=m,c=1,n=s
एतेषु एतद् pos=n,g=m,c=7,n=p
अद्य अद्य pos=i
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part