Original

प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव ।इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय ।कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम् ॥ ३९ ॥

Segmented

प्रत्युवाच महा-इन्द्रः तम् प्रीत-आत्मा प्रहसन्न् इव इह प्राप्तस्य किम् कार्यम् अस्त्रैस् तव धनंजय कामान् वृणीष्व लोकांः च प्राप्तो ऽसि परमाम् गतिम्

Analysis

Word Lemma Parse
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
इह इह pos=i
प्राप्तस्य प्राप् pos=va,g=m,c=6,n=s,f=part
किम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अस्त्रैस् अस्त्र pos=n,g=n,c=3,n=p
तव त्वद् pos=n,g=,c=6,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
कामान् काम pos=n,g=m,c=2,n=p
वृणीष्व वृ pos=v,p=2,n=s,l=lot
लोकांः लोक pos=n,g=m,c=2,n=p
pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s