Original

ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे ।त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् ॥ ३८ ॥

Segmented

ईप्सितो हि एष मे कामो वरम् च एनम् प्रयच्छ मे त्वत्तो ऽद्य भगवन्न् अस्त्रम् कृत्स्नम् इच्छामि वेदितुम्

Analysis

Word Lemma Parse
ईप्सितो ईप्सय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कामो काम pos=n,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽद्य अद्य pos=i
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi