Original

एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः ।प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः ॥ ३७ ॥

Segmented

एवम् उक्तः प्रत्युवाच सहस्राक्षम् धनंजयः प्राञ्जलिः प्रणतो भूत्वा शूरः कुरु-कुल-उद्वहः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
शूरः शूर pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s