Original

तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव ।वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ॥ ३६ ॥

Segmented

तम् उवाच ततः प्रीतः स द्विजः प्रहसन्न् इव वरम् वृणीष्व भद्रम् ते शक्रो ऽहम् अरि-सूदन

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अरि अरि pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s