Original

इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् ।तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् ।न चैनं चालयामास धैर्यात्सुदृढनिश्चयम् ॥ ३५ ॥

Segmented

इत्य् अनन्त-ओजसम् वीरम् यथा च अन्यम् पृथग्जनम् तथा वाचम् अथ अभीक्ष्णम् ब्राह्मणो ऽर्जुनम् अब्रवीत् न च एनम् चालयामास धैर्यात् सु दृढ-निश्चयम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
अनन्त अनन्त pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
यथा यथा pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पृथग्जनम् पृथग्जन pos=n,g=m,c=2,n=s
तथा तथा pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
अथ अथ pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
चालयामास चालय् pos=v,p=3,n=s,l=lit
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
सु सु pos=i
दृढ दृढ pos=a,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s