Original

नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः ।विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ॥ ३३ ॥

Segmented

न इह शस्त्रेण कर्तव्यम् शान्तानाम् अयम् आलयः विनीत-क्रोध-हर्षानाम् ब्राह्मणानाम् तपस्विनाम्

Analysis

Word Lemma Parse
pos=i
इह इह pos=i
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
शान्तानाम् शम् pos=va,g=m,c=6,n=p,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
आलयः आलय pos=n,g=m,c=1,n=s
विनीत विनी pos=va,comp=y,f=part
क्रोध क्रोध pos=n,comp=y
हर्षानाम् हर्ष pos=n,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p