Original

सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः ।कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी ।निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः ॥ ३२ ॥

Segmented

सो ऽब्रवीद् अर्जुनम् तत्र स्थितम् दृष्ट्वा महा-तपाः कस् त्वम् तात इह सम्प्राप्तो धनुष्मान् कवची शरी निबद्ध-असि-तल-त्राणः क्षत्र-धर्मम् अनुव्रतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
कस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
इह इह pos=i
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
धनुष्मान् धनुष्मत् pos=a,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
शरी शरिन् pos=a,g=m,c=1,n=s
निबद्ध निबन्ध् pos=va,comp=y,f=part
असि असि pos=n,comp=y
तल तल pos=n,comp=y
त्राणः त्राण pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s