Original

इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनंजयः ।अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा ॥ ३० ॥

Segmented

इन्द्रकीलम् समासाद्य ततो ऽतिष्ठद् धनंजयः अन्तरिक्षे हि शुश्राव तिष्ठ इति स वचस् तदा

Analysis

Word Lemma Parse
इन्द्रकीलम् इन्द्रकील pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
ततो ततस् pos=i
ऽतिष्ठद् स्था pos=v,p=3,n=s,l=lan
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
हि हि pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
वचस् वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i