Original

हिमवन्तमतिक्रम्य गन्धमादनमेव च ।अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ॥ २९ ॥

Segmented

हिमवन्तम् अतिक्रम्य गन्धमादनम् एव च अत्यक्रामत् स दुर्गाणि दिवारात्रम् अतन्द्रितः

Analysis

Word Lemma Parse
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अत्यक्रामत् अतिक्रम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s