Original

तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः ।युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥ २७ ॥

Segmented

तस्य मार्गाद् अपाक्रामन् सर्व-भूतानि गच्छतः युक्तस्य ऐन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मार्गाद् मार्ग pos=n,g=m,c=5,n=s
अपाक्रामन् अपक्रम् pos=v,p=3,n=p,l=lan
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
ऐन्द्रेण ऐन्द्र pos=a,g=m,c=3,n=s
योगेन योग pos=n,g=m,c=3,n=s
पराक्रान्तस्य पराक्रम् pos=va,g=m,c=6,n=s,f=part
शुष्मिणः शुष्मिन् pos=a,g=m,c=6,n=s