Original

ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः ।प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥ २६ ॥

Segmented

ततः प्रदक्षिणम् कृत्वा भ्रातॄन् धौम्यम् च पाण्डवः प्रातिष्ठत महा-बाहुः प्रगृह्य रुचिरम् धनुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s