Original

नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् ।स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत ।दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः ॥ २५ ॥

Segmented

नमो धात्रे विधात्रे च स्वस्ति गच्छ हि अनामयम् स्वस्ति ते ऽस्त्व् आन्तरिक्षेभ्यः पार्थिवेभ्यः च भारत दिव्येभ्यः च एव भूतेभ्यो ये च अन्ये परिपन्थिनः

Analysis

Word Lemma Parse
नमो नमस् pos=n,g=n,c=1,n=s
धात्रे धातृ pos=n,g=m,c=4,n=s
विधात्रे विधातृ pos=n,g=m,c=4,n=s
pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
हि हि pos=i
अनामयम् अनामय pos=a,g=n,c=2,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्त्व् अस् pos=v,p=3,n=s,l=lot
आन्तरिक्षेभ्यः आन्तरिक्ष pos=a,g=n,c=5,n=p
पार्थिवेभ्यः पार्थिव pos=a,g=n,c=5,n=p
pos=i
भारत भारत pos=a,g=m,c=8,n=s
दिव्येभ्यः दिव्य pos=a,g=n,c=5,n=p
pos=i
एव एव pos=i
भूतेभ्यो भूत pos=n,g=n,c=5,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=1,n=p