Original

त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते ।जीवितं मरणं चैव राज्यमैश्वर्यमेव च ।आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव ॥ २४ ॥

Segmented

त्वयि नः पार्थ सर्वेषाम् सुख-दुःखे समाहिते जीवितम् मरणम् च एव राज्यम् ऐश्वर्यम् एव च आपृष्टो मे ऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
नः मद् pos=n,g=,c=6,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=1,n=d
समाहिते समाधा pos=va,g=n,c=1,n=d,f=part
जीवितम् जीवित pos=n,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
आपृष्टो आप्रच्छ् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s