Original

नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे ।रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः ॥ २२ ॥

Segmented

नूनम् ते भ्रातरः सर्वे त्वद्-कथाभिः प्रजागरे रंस्यन्ते वीर-कर्माणि कीर्तयन्तः पुनः पुनः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
कथाभिः कथा pos=n,g=f,c=3,n=p
प्रजागरे प्रजागर pos=n,g=m,c=7,n=s
रंस्यन्ते रम् pos=v,p=3,n=p,l=lrt
वीर वीर pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कीर्तयन्तः कीर्तय् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i