Original

मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् ।ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका ॥ २१ ॥

Segmented

मा नः क्षत्रिय-कुले जन्म कश्चिद् अवाप्नुयात् ब्राह्मणेभ्यो नमो नित्यम् येषाम् युद्धे न जीविका

Analysis

Word Lemma Parse
मा मा pos=i
नः मद् pos=n,g=,c=6,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
नमो नमस् pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
जीविका जीविका pos=n,g=f,c=1,n=s