Original

यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनंजय ।तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ॥ २० ॥

Segmented

यत् ते कुन्ती महा-बाहो जातस्य ऐच्छत् धनंजय तत् ते ऽस्तु सर्वम् कौन्तेय यथा च स्वयम् इच्छसि

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
धनंजय धनंजय pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=1,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यथा यथा pos=i
pos=i
स्वयम् स्वयम् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat