Original

विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम् ।सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् ॥ २ ॥

Segmented

विविक्ते विदित-प्रज्ञम् अर्जुनम् भरत-ऋषभम् सान्त्व-पूर्वम् स्मितम् कृत्वा पाणिना परिसंस्पृशन्

Analysis

Word Lemma Parse
विविक्ते विविक्त pos=n,g=n,c=7,n=s
विदित विदित pos=a,comp=y
प्रज्ञम् प्रज्ञा pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
स्मितम् स्मित pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
पाणिना पाणि pos=n,g=m,c=3,n=s
परिसंस्पृशन् परिसंस्पृश् pos=va,g=m,c=1,n=s,f=part