Original

तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम् ।मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् ॥ १९ ॥

Segmented

तम् सिंहम् इव गच्छन्तम् शाल-स्कन्ध-ऊरुम् अर्जुनम् मनांसि आदाय सर्वेषाम् कृष्णा वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
इव इव pos=i
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
शाल शाल pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
मनांसि मनस् pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan