Original

प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः ।वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च ॥ १७ ॥

Segmented

प्रातिष्ठत महा-बाहुः प्रगृहीत-शरासनः वधाय धार्तराष्ट्राणाम् निःश्वस्य ऊर्ध्वम् उदीक्ष्य च

Analysis

Word Lemma Parse
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनः शरासन pos=n,g=m,c=1,n=s
वधाय वध pos=n,g=m,c=4,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
निःश्वस्य निःश्वस् pos=vi
ऊर्ध्वम् ऊर्ध्वम् pos=i
उदीक्ष्य उदीक्ष् pos=vi
pos=i