Original

कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् ।हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः ॥ १६ ॥

Segmented

कवची स तल-त्राणः बद्ध-गोधा-अङ्गुलित्रवत् हुत्वा अग्निम् ब्राह्मणान् निष्कैः स्वस्ति वाच्य महा-भुजः

Analysis

Word Lemma Parse
कवची कवचिन् pos=a,g=m,c=1,n=s
pos=i
तल तल pos=n,comp=y
त्राणः त्राण pos=n,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलित्रवत् अङ्गुलित्रवत् pos=a,g=m,c=1,n=s
हुत्वा हु pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
निष्कैः निष्क pos=n,g=m,c=3,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाच्य वाचय् pos=vi
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s