Original

निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम् ।धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी ॥ १५ ॥

Segmented

निदेशाद् धर्मराजस्य द्रष्टुम् देवम् पुरंदरम् धनुः गाण्डीवम् आदाय तथा अक्षय्यौ महा-इषुधि

Analysis

Word Lemma Parse
निदेशाद् निदेश pos=n,g=m,c=5,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
द्रष्टुम् दृश् pos=vi
देवम् देव pos=n,g=m,c=2,n=s
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तथा तथा pos=i
अक्षय्यौ अक्षय्य pos=a,g=m,c=2,n=d
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d