Original

एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ।दीक्षितं विधिना तेन यतवाक्कायमानसम् ।अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः ॥ १४ ॥

Segmented

एवम् उक्त्वा धर्मराजस् तम् अध्यापयत प्रभुः दीक्षितम् विधिना तेन यत-वाच्-काय-मानसम् अनुजज्ञे ततो वीरम् भ्राता भ्रातरम् अग्रजः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
धर्मराजस् धर्मराज pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अध्यापयत अध्यापय् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
दीक्षितम् दीक्ष् pos=va,g=m,c=2,n=s,f=part
विधिना विधि pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
यत यम् pos=va,comp=y,f=part
वाच् वाच् pos=n,comp=y
काय काय pos=n,comp=y
मानसम् मानस pos=n,g=m,c=2,n=s
अनुजज्ञे अनुज्ञा pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अग्रजः अग्रज pos=n,g=m,c=1,n=s