Original

शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति ।दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ॥ १३ ॥

Segmented

शक्रम् एव प्रपद्यस्व स ते ऽस्त्राणि प्रदास्यति दीक्षितो अद्य एव गच्छ त्वम् द्रष्टुम् देवम् पुरंदरम्

Analysis

Word Lemma Parse
शक्रम् शक्र pos=n,g=m,c=2,n=s
एव एव pos=i
प्रपद्यस्व प्रपद् pos=v,p=2,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt
दीक्षितो दीक्ष् pos=va,g=m,c=1,n=s,f=part
अद्य अद्य pos=i
एव एव pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
द्रष्टुम् दृश् pos=vi
देवम् देव pos=n,g=m,c=2,n=s
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s