Original

वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम् ।तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे ॥ १२ ॥

Segmented

वृत्राद् भीतैस् तदा देवैः बलम् इन्द्रे समर्पितम् तानि एकस्थानि सर्वाणि ततस् त्वम् प्रतिपत्स्यसे

Analysis

Word Lemma Parse
वृत्राद् वृत्र pos=n,g=m,c=5,n=s
भीतैस् भी pos=va,g=m,c=3,n=p,f=part
तदा तदा pos=i
देवैः देव pos=n,g=m,c=3,n=p
बलम् बल pos=n,g=n,c=1,n=s
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
समर्पितम् समर्पय् pos=va,g=n,c=1,n=s,f=part
तानि तद् pos=n,g=n,c=2,n=p
एकस्थानि एकस्थ pos=a,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतिपत्स्यसे प्रतिपद् pos=v,p=2,n=s,l=lrt