Original

धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः ।न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ।इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय ॥ ११ ॥

Segmented

धनुष्मान् कवची खड्गी मुनिः सार-समन्वितः न कस्यचिद् ददन् मार्गम् गच्छ तात उत्तराम् दिशम् इन्द्रे हि अस्त्राणि दिव्यानि समस्तानि धनंजय

Analysis

Word Lemma Parse
धनुष्मान् धनुष्मत् pos=a,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
सार सार pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
pos=i
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
ददन् दा pos=va,g=m,c=1,n=s,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
हि हि pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
समस्तानि समस्त pos=a,g=n,c=1,n=p
धनंजय धनंजय pos=n,g=m,c=8,n=s