Original

वैशंपायन उवाच ।कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः ।संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ॥ १ ॥

Segmented

वैशम्पायन उवाच कस्यचित् तु अथ कालस्य धर्मराजो युधिष्ठिरः संस्मृत्य मुनि-संदेशम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
संस्मृत्य संस्मृ pos=vi
मुनि मुनि pos=n,comp=y
संदेशम् संदेश pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan