Original

राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः ।संश्रिताः कौरवं पक्षं जातस्नेहाश्च सांप्रतम् ॥ ९ ॥

Segmented

राजानः पार्थिवाः च एव ये ऽस्माभिः उपतापिताः संश्रिताः कौरवम् पक्षम् जात-स्नेहाः च साम्प्रतम्

Analysis

Word Lemma Parse
राजानः राजन् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽस्माभिः मद् pos=n,g=,c=3,n=p
उपतापिताः उपतापय् pos=va,g=m,c=1,n=p,f=part
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
कौरवम् कौरव pos=a,g=m,c=2,n=s
पक्षम् पक्ष pos=n,g=m,c=2,n=s
जात जन् pos=va,comp=y,f=part
स्नेहाः स्नेह pos=n,g=m,c=1,n=p
pos=i
साम्प्रतम् सांप्रतम् pos=i