Original

भूरिश्रवाः शलश्चैव जलसंधश्च वीर्यवान् ।भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् ॥ ७ ॥

Segmented

भूरिश्रवाः शलः च एव जलसंधः च वीर्यवान् भीष्मो द्रोणः च कर्णः च द्रोण-पुत्रः च वीर्यवान्

Analysis

Word Lemma Parse
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
जलसंधः जलसंध pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
द्रोण द्रोण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s