Original

त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम् ।आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे ॥ ६ ॥

Segmented

त्वम् तु केवल-चापल्यात् बल-दर्प-उच्छ्रितः स्वयम् आरब्धव्यम् इदम् कर्म मन्यसे शृणु तत्र मे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
केवल केवल pos=a,comp=y
चापल्यात् चापल्य pos=n,g=n,c=5,n=s
बल बल pos=n,comp=y
दर्प दर्प pos=n,comp=y
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
आरब्धव्यम् आरभ् pos=va,g=n,c=2,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
शृणु श्रु pos=v,p=2,n=s,l=lot
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s