Original

सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते ।सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ॥ ५ ॥

Segmented

सु मन्त्रिते सु विक्रान्ते सुकृते सु विचारिते सिध्यन्ति अर्थाः महा-बाहो दैवम् च अत्र प्रदक्षिणम्

Analysis

Word Lemma Parse
सु सु pos=i
मन्त्रिते मन्त्रय् pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
विक्रान्ते विक्रम् pos=va,g=n,c=7,n=s,f=part
सुकृते सुकृत pos=n,g=n,c=7,n=s
सु सु pos=i
विचारिते विचारय् pos=va,g=n,c=7,n=s,f=part
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
अर्थाः अर्थ pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=n,c=1,n=s