Original

चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः ।पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ॥ ४१ ॥

Segmented

चरन्तो मृगयाम् नित्यम् शुद्धैः बाणैः मृग-अर्थिनः पितृ-दैवत-विप्रेभ्यः निर्वपन्तो यथाविधि

Analysis

Word Lemma Parse
चरन्तो चर् pos=va,g=m,c=1,n=p,f=part
मृगयाम् मृगया pos=n,g=f,c=2,n=s
नित्यम् नित्यम् pos=i
शुद्धैः शुध् pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
मृग मृग pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
पितृ पितृ pos=n,comp=y
दैवत दैवत pos=n,comp=y
विप्रेभ्यः विप्र pos=n,g=m,c=4,n=p
निर्वपन्तो निर्वप् pos=va,g=m,c=1,n=p,f=part
यथाविधि यथाविधि pos=i