Original

तत्र ते न्यवसन्राजन्कंचित्कालं मनस्विनः ।धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम् ॥ ४० ॥

Segmented

तत्र ते न्यवसन् राजन् कंचित् कालम् मनस्विनः धनुर्वेद-परे वीराः शृण्वाना वेदम् उत्तमम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
धनुर्वेद धनुर्वेद pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
शृण्वाना श्रु pos=va,g=m,c=1,n=p,f=part
वेदम् वेद pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s