Original

ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः ।न्यविशन्त महात्मानः सामात्याः सपदानुगाः ॥ ३९ ॥

Segmented

ततः काम्यकम् आसाद्य पुनस् ते भरत-ऋषभाः न्यविशन्त महात्मानः स अमात्याः स पदानुगाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पुनस् पुनर् pos=i
ते तद् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
न्यविशन्त निविश् pos=v,p=3,n=p,l=lan
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
pos=i
पदानुगाः पदानुग pos=a,g=m,c=1,n=p