Original

तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा ।ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ॥ ३८ ॥

Segmented

तम् अन्वयुः महा-राज शिक्षाक्षर-विदः तथा ब्राह्मणास् तपसा युक्ता देवेन्द्रम् ऋषयो यथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शिक्षाक्षर शिक्षाक्षर pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
तथा तथा pos=i
ब्राह्मणास् ब्राह्मण pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
देवेन्द्रम् देवेन्द्र pos=n,g=m,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
यथा यथा pos=i