Original

स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः ।ययौ सरस्वतीतीरे काम्यकं नाम काननम् ॥ ३७ ॥

Segmented

स व्यास-वाक्य-मुदितः वनाद् द्वैतवनात् ततः ययौ सरस्वती-तीरे काम्यकम् नाम काननम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
व्यास व्यास pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
वनाद् वन pos=n,g=n,c=5,n=s
द्वैतवनात् द्वैतवन pos=n,g=n,c=5,n=s
ततः ततस् pos=i
ययौ या pos=v,p=3,n=s,l=lit
सरस्वती सरस्वती pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
नाम नाम pos=i
काननम् कानन pos=n,g=n,c=2,n=s