Original

युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः ।धारयामास मेधावी काले काले समभ्यसन् ॥ ३६ ॥

Segmented

युधिष्ठिरस् तु धर्म-आत्मा तद् ब्रह्म मनसा यतः धारयामास मेधावी काले काले

Analysis

Word Lemma Parse
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
यतः यतस् pos=i
धारयामास धारय् pos=v,p=3,n=s,l=lit
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s