Original

धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः ।अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ॥ ३५ ॥

Segmented

धर्मराज्ञे तदा धीमान् व्यासः सत्यवती-सुतः अनुज्ञाय च कौन्तेयम् तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
धर्मराज्ञे धर्मराजन् pos=n,g=m,c=4,n=s
तदा तदा pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
अनुज्ञाय अनुज्ञा pos=vi
pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan