Original

मृगाणामुपयोगश्च वीरुदोषधिसंक्षयः ।बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान् ॥ ३३ ॥

Segmented

मृगाणाम् उपयोगः च वीरुध्-ओषधि-संक्षयः बिभर्षि हि बहून् विप्रान् वेद-वेदाङ्ग-पारगान्

Analysis

Word Lemma Parse
मृगाणाम् मृग pos=n,g=m,c=6,n=p
उपयोगः उपयोग pos=n,g=m,c=1,n=s
pos=i
वीरुध् वीरुध् pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
संक्षयः संक्षय pos=n,g=m,c=1,n=s
बिभर्षि भृ pos=v,p=2,n=s,l=lat
हि हि pos=i
बहून् बहु pos=a,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगान् पारग pos=a,g=m,c=2,n=p