Original

एकत्र चिरवासो हि न प्रीतिजननो भवेत् ।तापसानां च शान्तानां भवेदुद्वेगकारकः ॥ ३२ ॥

Segmented

एकत्र चिर-वासः हि न प्रीति-जननः भवेत् तापसानाम् च शान्तानाम् भवेद् उद्वेग-कारकः

Analysis

Word Lemma Parse
एकत्र एकत्र pos=i
चिर चिर pos=a,comp=y
वासः वास pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
प्रीति प्रीति pos=n,comp=y
जननः जनन pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तापसानाम् तापस pos=n,g=m,c=6,n=p
pos=i
शान्तानाम् शम् pos=va,g=m,c=6,n=p,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
उद्वेग उद्वेग pos=n,comp=y
कारकः कारक pos=a,g=m,c=1,n=s