Original

ऋषिरेष महातेजा नारायणसहायवान् ।पुराणः शाश्वतो देवो विष्णोरंशः सनातनः ॥ २९ ॥

Segmented

ऋषिः एष महा-तेजाः नारायण-सहायवान् पुराणः शाश्वतो देवो विष्णोः अंशः सनातनः

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
नारायण नारायण pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
पुराणः पुराण pos=a,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
अंशः अंश pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s