Original

अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु ।वरुणं च धनेशं च धर्मराजं च पाण्डव ।शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ॥ २८ ॥

Segmented

अस्त्र-हेतोः महा-इन्द्रम् च रुद्रम् च एव अभिगच्छतु वरुणम् च धनेशम् च धर्मराजम् च पाण्डव शक्तो हि एष सुरान् द्रष्टुम् तपसा विक्रमेण च

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
pos=i
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अभिगच्छतु अभिगम् pos=v,p=3,n=s,l=lot
वरुणम् वरुण pos=n,g=m,c=2,n=s
pos=i
धनेशम् धनेश pos=n,g=m,c=2,n=s
pos=i
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
सुरान् सुर pos=n,g=m,c=2,n=p
द्रष्टुम् दृश् pos=vi
तपसा तपस् pos=n,g=n,c=3,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i